A 338-7 Anantavratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 338/7
Title: Anantavratakathā
Dimensions: 29.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5683
Remarks:
Reel No. A 338-7 Inventory No. 9998
Title Anantavratakathā
Remarks assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 21.5 x 11.0 cm
Folios 13
Lines per Folio 8–9
Foliation figures in the lower right and upper left-hand margin of the verso with Title: Rāma and Anaṃºº
Scribe Rāmanātha
Date of Copying ŚS 1735
Place of Copying Jalālāvāda
Place of Deposit NAK
Accession No. 5/5683
Manuscript Features
Stamp Nepal National Library
This MS is dated Samvat 1735 bhādrapada sudi 11 ravau
Excerpts
Beginning
-śaraṇaṃ gata || || iti pūjā || ○ ||
atha kathā ||
araṇye vartamānās te pāṃḍavā duḥkhakarṣitā ||
kṛṣṇaṃ dṛṣṭvā mahātmānaṃ praṇipatya yathākramaṃ ||
udhiṣṭhira uºº ||
ahaṃ duḥdhī kathaṃ jāto bhrātṛbhiḥ parivāritaḥ ||
kathaṃ muktir vādāsmākaṃ anaṃtaduḥkhasāgarāt ||
devatā kāṃ pūjayitvā prāpsyase rājyam akṣayaṃ ||
athavā kiṃ vrataṃ kṛtvā suprasanno vravīhi naḥ || (fol. 5r1–5)
End
yat kṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||
yepi śṛṇvaṃti satataṃ paṭhyamānaṃ pathaṃti ye ||
tepi pāpavinirmuktāḥ prāpnuvaṃti hareḥ padaṃ ||
ye śṛṇvaṃti [[ca]] kurvaṃti yad uktaṃ ca vratottamaṃ ||
te sarvapāpavinirmukttāḥ (!) yāsyaṃti paramāṃ gatiṃ || || (fol. 13v5–7)
Colophon
iti śrībhaviṣyottarapurāṇe anantavratakathā samāptaḥ (!) || || || śubham astu || samvat 1735 bhādrapada sudi 11 ravau muºº Jalālāvāda || liºº rāmanāthena (fol. 13v8–9)
Microfilm Details
Reel No. A 338/7
Date of Filming 02-05-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 18-07-2003
Bibliography